B 538-47 Pañcamīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 538/47
Title: Pañcamīstavarāja
Dimensions: 31 x 14 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1562
Remarks:


Reel No. B 538-47 Inventory No. 42732

Reel No.: B 538/47

Title Pañcamīstavarāja

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 14.0 cm

Folios 6

Lines per Folio 14–15

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation paṃcamī. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 1/1562

Manuscript Features

Margins of the MS is damaged somewhere with the loos of some letters.

There is two exposures of fols. 1v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ānandam ānandakaraprasannaṃ

jñānasvarūpaṃ nijabhāvayuktaṃ ||

yogīṃdram īḍyaṃ bhavarogabai(!)dyaṃ

śrīmadguruṃ nityam ahaṃ namāmi || 1 ||

guruṃ gaṇapatiṃ druggāṃ baṭukaṃ śivam acyutaṃ ||

brahmāṇaṃ girijāṃ lakṣmīṃ bā(!)ṇīṃ be(!)dabi(!)bhūtaye || 2 || (fol. 1v1–3)

End

ākāśe svaprakāśe sakalaguṇamayīṃ sundarīṃ raktanetrāṃ

nityaṃ padmāsanasthāṃ taruṇarabi(!)nibhāṃ raktacaṃdraprabhāṃ tāṃ ||

ātmānaṃ sarvvabhāvaiḥ sakalaguṇa⟪‥‥⟫yutāṃ sarvvadā yo hi paśye(!)

sākṣād devaḥ śivo bā(!) madanadahanakṛt khecaro jāyate saḥ || 153 ||     ||      ||

(fol. 6r8–10)

Colophon

iti śrīrudrayāmale mahāstotre paṃcamīstavarāja[ḥ] samāpta⟨m⟩[ḥ] iti ||     ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ bā(!) mama doṣo na dīyate ||      ||

śubham astu ||      ||

śrīr astu ||     || (fol. 6r11–12)

Microfilm Details

Reel No. B 538/47

Date of Filming 07-11-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 11-05-2009

Bibliography